B 329-5 Jātakālaṅkāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 329/5
Title: Jātakālaṅkāra
Dimensions: 24.4 x 8.2 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6332
Remarks:
Reel No. B 329-5 Inventory No. 26954
Title Jātakālaṃkāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.5 x 8.0 cm
Folios 4
Lines per Folio 6–7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6332
Manuscript Features
Incomplete; available fols. 1r–4v.
Excerpts
Beginning
❖ śrīgaṇesā(!)ya namaḥ ||
sarasvatyai namaḥ ||
sānaṃdaṃ praṇipatya siddhisadanaṃ laṃbodaraṃ ⟨bhāra⟩ bhāratīṃ
sūryādigrahamaṃḍalaṃ nijaguruṃ bhaktyā hṛdabje sthitaṃ |
yeṣām aṃghrisaro⟪haru⟫[[ruha]]smaraṇato nānāvidhāḥ siddhayaḥ
siddhi (!) yā(!)ti laghuprayāṃti vilayaṃ pratyūhaśailavrajāḥ || 1 ||
yatpūrvaṃ paramaṃ śukrāsyagalitaṃ sajjātakaṃ phakkikā-
rūpaṃ gūḍhatamaṃ tadeva visadaṃ ⟪śrīmāchivya⟫ kurve ganeśosmy ahaṃ |
daivajñaḥ sutarāṃ yaśaḥ sukhamatiḥ śrīharṣadasragdharā-
vṛrttaiś cāru nṛṇāṃ śubhāyanapadaṃ śrīmac chivānujñayā || 2 || (fol. 1r1–5)
End
vāksthāneśo guru(!) vā vyayaripuvilaye saṃsthito vāgvihīnaś
caivaṃ pitrādibhānāṃ pataya iha yutā mūkatā syāc ca teṣāṃ
vāgīśāt paṃcameśa svikabhavagataḥ(!) putradharmāṃganāthā <ref name="ftn1">Unmetrical stanza</ref>
raṃdhradveṣāṃtimasthā yadi januṣi nṛṇām ātmajānām a- (fol. 4v4-6)
«Sub-colophon:»
|| iti jātakālaṃkāre saṃjñādhyāyaḥ prathamaḥ || (fol. 2v4–5)
Microfilm Details
Reel No. B 329/5
Date of Filming 25-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-07-2008
Bibliography
<references/>