B 329-5 Jātakālaṅkāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 329/5
Title: Jātakālaṅkāra
Dimensions: 24.4 x 8.2 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6332
Remarks:


Reel No. B 329-5 Inventory No. 26954

Title Jātakālaṃkāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.5 x 8.0 cm

Folios 4

Lines per Folio 6–7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6332

Manuscript Features

Incomplete; available fols. 1r–4v.

Excerpts

Beginning

❖ śrīgaṇesā(!)ya namaḥ ||

sarasvatyai namaḥ ||

sānaṃdaṃ praṇipatya siddhisadanaṃ laṃbodaraṃ ⟨bhāra⟩ bhāratīṃ

sūryādigrahamaṃḍalaṃ nijaguruṃ bhaktyā hṛdabje sthitaṃ |

yeṣām aṃghrisaro⟪haru⟫[[ruha]]smaraṇato nānāvidhāḥ siddhayaḥ

siddhi (!) yā(!)ti laghuprayāṃti vilayaṃ pratyūhaśailavrajāḥ || 1 ||

yatpūrvaṃ paramaṃ śukrāsyagalitaṃ sajjātakaṃ phakkikā-

rūpaṃ gūḍhatamaṃ tadeva visadaṃ ⟪śrīmāchivya⟫ kurve ganeśosmy ahaṃ |

daivajñaḥ sutarāṃ yaśaḥ sukhamatiḥ śrīharṣadasragdharā-

vṛrttaiś cāru nṛṇāṃ śubhāyanapadaṃ śrīmac chivānujñayā || 2 || (fol. 1r1–5)

End

vāksthāneśo guru(!) vā vyayaripuvilaye saṃsthito vāgvihīnaś

caivaṃ pitrādibhānāṃ pataya iha yutā mūkatā syāc ca teṣāṃ

vāgīśāt paṃcameśa svikabhavagataḥ(!) putradharmāṃganāthā <ref name="ftn1">Unmetrical stanza</ref>

raṃdhradveṣāṃtimasthā yadi januṣi nṛṇām ātmajānām a- (fol. 4v4-6)

«Sub-colophon:»

|| iti jātakālaṃkāre saṃjñādhyāyaḥ prathamaḥ || (fol. 2v4–5)

Microfilm Details

Reel No. B 329/5

Date of Filming 25-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-07-2008

Bibliography


<references/>